संस्कृतं संस्कृतिस्तथा

"भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा"

Learn About The History of Sanskrit

संस्कृत भाषा इति

सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते।

  • संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।
  • संस्कृते सर्वाभ्यः भाषाभ्यः अधिकानि शब्दानि सन्ति । साम्प्रतं संस्कृतस्य शब्दकोशे 102 अब्जं 78 कोटि 50 लक्षशब्दानि सन्ति ।
  • संस्कृतभाषा एका एव एतादृशी भाषा अस्ति यां सम्भाषणे जिह्वानां सर्वाणि तल्पनानि प्रयुज्यन्ते ।

Mother of all languages

संस्कृतभाषा सर्वासां भाषानां जननी मन्यते ।

One of the oldest languages

संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।

Used in all the ancient books

वेदाः, रामायणः, महाभारतः, भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि।

Huge influence on ohter languages

संस्कृत भाषात् सर्व भाषाणां निर्माणं अभवत्|

Dictated all the sins and virtue

संस्‍कृतभाषा जीवनस्य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति।

Many religious books are written in Sanskrit

अनेकानि धार्मिक् पुस्तकानि संस्कृत भाषायां एव लिखिता|

Sanskritam Sanskriti

We are always keen on making the site better please contact us in case you have any discrepencies regarding the website

Get In Touch

Address

Zebar School for Children, Thaltej, Ahmedababad

Email

info@zebarschool.com

Phone

7971727181

© . All Rights Reserved. Designed by Harsh Deshhmukh & Mahir Shah and Collaborated By Hiral Ma'am